यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मयम् क्ली, (हिरण्यस्य विकारः । हिरण्य + मयट् । “दाण्डिनायनहास्तिनायनेति ।” ६ । ४ । १७४ । इति निपातितः ।) भारतवर्षादिनव- वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥ तद्धिवरण यथा । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मय- कुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्ब्बस्मात् पूर्ब्बस्मात्तदुत्तरोत्तरो दशां- शाधिकांशेन दैर्घ्य एव ह्रसन्ति । इति श्रीभाग- वते ५ स्कन्धे १६ अध्यायः ॥

हिरण्मयः, पुं, (हिरण्य + मयट् ।) ब्रह्मा । सुवर्णमये, त्रि । इति मेदिनी ॥ (यथा, भट्टिः । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युता दिवः स्थास्नुविराचिरप्रभा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय¦ त्रि॰ हिरण्यात्मकम् मयट् नि॰।

१ हिरण्यात्मकेस्त्रियां ङीप्।
“हिरण्मयी शाललतेव जङ्गमा” भट्टिः। जम्बुद्वीपे नववर्षमध्ये

२ वर्षभेदे न॰ त्रिका॰।
“उत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयोरम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयःप्रागातता उभयतः क्षारोदाबघयो द्विसहस्ययोजनपृथव एकैकशः पूर्वस्मात् पूर्वस्मात्तदुत्तरोत्तरं दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति” भाग॰

५ ।

१६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय¦ mfn. (-यः-यी-यं) Made of gold, golden. m. (-यः) BRAHMA
4. n. (-यं) One of the Varshas or divisions of the continent; the part between the mountainous ranges S4weta and S4ringava4n. E. हिरण् for हिरण gold, मयट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय [hiraṇmaya], a. (-यी f.) Made of gold, golden; हिरण्मयी सीतायाः प्रतिकृतिः U.2; R.15.61. -यः The god Brahman.-यम् One of the nine divisions of the world.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्मय/ हिरण्-मय mf( ई)n. (for हिरण्य-मय)golden , gold-coloured TS. etc.

हिरण्मय/ हिरण्-मय m. N. of ब्रह्मा.(See. हिरण्य-गर्भ) L.

हिरण्मय/ हिरण्-मय m. of a ऋषिMBh.

हिरण्मय/ हिरण्-मय m. of a son of अग्नीध्रand ruler of a वर्षBhP.

हिरण्मय/ हिरण्-मय mn. one of the 9 वर्षs or divisions of the continent (said to be between the mountainous ranges श्वेतand शृङ्ग-वत्; See. वर्स्हand श्वेत) Pur.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आग्नीध्र. भा. V. 2. १९.
(II)--a continent bounded by श्वेत hills on one side. Here Aryaman and other पितृस् worship विष्णु in [page३-769+ ३७] the form of कूर्म, as the embodiment of the सान्ख्य system. भा. V. १६. 8; १८. २९-33.
(III)--a दानव. Br. III. 6. ११; वा. ६८. ११.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HIRAṆMAYA(Ṁ) : A particular region in Jambū island, to the south of Nīla mountain and to the north of mount Niṣadha. (Bhāgavata, 5th Skandha).


_______________________________
*3rd word in right half of page 313 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हिरण्मय&oldid=506408" इत्यस्माद् प्रतिप्राप्तम्