यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्येष्टका/ हिरण्ये f. a golden brick TS. S3Br. A1pS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिरण्येष्टका स्त्री.
(हिरण्यस्य इष्टका) संरचित अगिन्-वेदि के निमन्तम तह में (स्थित), ‘स्वयमातृण्णा’ इष्टका के पूर्व में चिनी जाने वाली सोने की ईंट, मा.श्रौ.सू. 6.1.7.14; 1०.2.3.1।

"https://sa.wiktionary.org/w/index.php?title=हिरण्येष्टका&oldid=481155" इत्यस्माद् प्रतिप्राप्तम्