यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल, श हावकृतौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।) एकोऽर्थः । श, हिलति तरुण्या तरुणः । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल¦ हावकरणे तु॰ प॰ अक॰ सेट्। हिलति अहेलीत्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल m. N. of a mountain and a town(See. हेतु-ह्) Buddh.

"https://sa.wiktionary.org/w/index.php?title=हिल&oldid=273065" इत्यस्माद् प्रतिप्राप्तम्