यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल्¦ r. 6th cl. (हिलति) To express amorous inclination, to dally, to wanton, to sport amorously.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल् [hil], 6 P. (हिलति) To sport amorously, wanton, dally, express amorous desire.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिल् (prob. artificial) cl.6 P. हिलति, to sport amorously , dally , wanton , express amorous inclination Dha1tup. xxviii , 69.

"https://sa.wiktionary.org/w/index.php?title=हिल्&oldid=273089" इत्यस्माद् प्रतिप्राप्तम्