यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृतम्, त्रि, (हृ + क्तः ।) अपहृतवस्तु । यथा, -- “पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रायात् ॥” इति देवीमाहात्म्ये ५ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत¦ त्रि॰ हृ--क्त।

१ अपहृते

२ स्थानान्तरं गमिते च

३ विभक्ते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत¦ mfn. (-तः-ता-तं)
1. Taken, taken away.
2. Seized.
3. Accepted.
4. Captivated.
5. Divided. E. हृ to take, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत [hṛta], p. p. [हृ-क्त]

Taken or carried away.

Seized.

Captivated.

Accepted.

Divided; see हृ.-तम् A portion, share. -Comp. -अधिकार a. dismissed from authority, turned out.

deprived of one's due rights. -उत्तर a. deprived of an answer; हृतोत्तरं तत्त्वविचारमध्ये Ki.17.43. -उत्तरीय a. having the upper garments stripped off. -दार a. bereft of one's wife.-द्रव्य, -धन a. spoiled of wealth. -प्रसाद a. deprived of calmness. -मानस a. robbed of one's senses. -शिष्टa. spared from pillage. -सर्वस्व a. stripped of all one's property, utterly ruined. -सार a. robbed of the best part.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत mfn. taken , taken away , seized (often ibc. = " deprived or bereft of " , " having lost " , " -less ")

हृत mfn. ravished , charmed , fascinated Ratna7v.

हृत n. a portion , share MW.

"https://sa.wiktionary.org/w/index.php?title=हृत&oldid=506421" इत्यस्माद् प्रतिप्राप्तम्