यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्पिण्ड¦ n. (-ण्डं) The heart. E. हृत्, and पिण्ड lump of flesh.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृत्पिण्ड/ हृत्--पिण्ड n. " -hheart-mass " , the -hheart W.

"https://sa.wiktionary.org/w/index.php?title=हृत्पिण्ड&oldid=274131" इत्यस्माद् प्रतिप्राप्तम्