यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभासः, पुं, (हेतुरिव आभासते । आ + भास + अच् । हेतोरामासो वेति । आ + भास + घञ् ।) हेतुदोषः । स तु पञ्चविधः । व्यभि- चारः १ विरुद्धः २ असिद्धः ३ सत्प्रतिपक्षः ४ वाधः ५ । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः । यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः । ह्रदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरुद्धयोः परामर्शो हेत्वोः सत्प्रतिपक्षता ॥ साध्यशून्यो यत्र पक्षस्त्वसौ वाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ तस्य सामान्यलक्षणानि यथा । अनुमिति- कारणीभूताभावप्रतियोगि यथार्थज्ञानविष- यत्वम् । यद्विषयत्वेन लिङ्गज्ञानस्यानुमितिप्रति- बन्धकत्वम् । ज्ञायमानं सत् यदनुमितिप्रति- बन्धकं तत्त्वं वा हेत्वाभासत्वम् ॥ * ॥ तस्य विशेषलक्षणानि यथा । उभयकोट्युपस्थापक- तावच्छेदकरूपवत्त्वं तत्त्वम् । विरुद्धान्यपक्ष- वृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्या- वृत्तिर्व्वा अनैकान्तिकः । विपक्षवृत्तित्वं साधा- रणत्वम् । सर्व्वसपक्षव्यावृत्तो हेतुरसाधारणः । व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहार्य्यः ॥ * ॥ साध्यव्यापका- भावप्रतियोगित्वं विरुद्धत्वम् ॥ * ॥ साध्यविरो- ध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्व- कार्य्यलिङ्गंत्वंतत्वं सत्प्रतिपक्षितत्वम् ॥ * ॥ व्याप्ति- पक्षधर्म्मतानिश्चयविरोधिरूपवत्त्वं असिद्धिः । पक्षनिष्ठ-प्रमाविषयत्व-प्रकारामाव-प्रतियोगि- साध्यकत्वं वाधः । इति चिन्तामणिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास¦ पु॰ हेतुरिव आभासते आ + भास--अच्, हेतोर्वाआभासः आ + भास--घञ्। न्यायोक्ते

१ दुष्टे हेतौ

२ हे-तुदाषे च। स च दोषः पञ्चविथः व्यभिचारः विरुद्धताअसिद्धिः सत्प्रतिपक्षता बाधश्च। तादृशदोषेषु सत्सुअनुमितिर्नोदेति। यस्य हि ज्ञानमनुमितिप्रतिबन्धकंस हेत्वाभासः। अत्र हेतूनामाभास इति व्युत्पत्त्याहेत्वामासपदस्य हेतुदोषपरत्वम्। तल्लक्षणञ्च हेत्वा-भासत्वम् तच्च अनुमितिकारणीभूताभावप्रतियोगि-यथार्थज्ञानविषयत्वम्। यद्विषयकत्वेन लिङ्गज्ञान-स्यानुमितिविरोधित्वं तत्त्वम्। ज्ञायमानं सद् यद-नुमितिप्रतिबन्धकं तत्त्वम्। यद्विषकनिश्चयस्य विरो-धिविषयताप्रयुक्तस्तदुत्तरमनुमितावनाहार्य्यमानसज्ञानेवा पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदकविशि-ष्टसाध्यवैशिष्ट्यावगाहित्वस्य सीध्यतावच्छेदकविशिष्ट-साध्यनिरूपितव्याप्तिविशिष्टहेतुतावच्छेदकविशिष्टहेतुम-त्त्वावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वम्। केचित्तु, यादृशपक्षकयादृशसाध्यकयादृशहेतौ यावन्तो दोषाःसम्भवन्ति तावदन्यान्यत्वमिति प्राहुः” दीधि॰। हेतु-जक्षणाभावादहेतुर्हेतुसामान्याद्धेतुवदाभासमानः” वा-[Page5435-b+ 38] तस्या॰
“पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेण भास-मानः” गौ॰ वृ॰।
“पशधर्मत्वादीनां पञ्चानां रूपाणांमध्ये एकेनापि रूपेण हीनोहेतुः। सोऽपि कतिपय-हेतुरूपयोगाद्धेतुवदवभासमानः” त॰ भा॰। असा-धको हेतुत्वेनाभिमतः। यथा वायुर्गन्धवान् स्नेहा-दित्यादौ स्नेहो हेत्वाभासः। स च हेत्वाभासः। पञ्चधा सव्यभिचारः। विरुद्धः। प्रकरणयमः। साध्यसमः अतीतकालः” गौ॰ सू॰ पर्य्यायान्तुरेणहेत्वाभासः पञ्चधा
“असिद्धः विरुद्धः। अनैकान्तिकः। प्रकरणसमः। कालात्ययापदिष्टः। पर्य्यायान्तरेणापिहेत्वाभासः पञ्चधा। सव्यभिचारः। विरुद्धः। असिद्धः। सत्प्रतिपक्षितः वाधितः इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास¦ m. (-सः) (In logic,) Fallacious semblance of reason or argu- ment, assignment of proof or cause which can be shewn to be incorrect, the faulty reasoning for an inference; it is of five kinds, viz:--BYABHICHA4RA, BIRUD'DHATA4, ASID'DHI, SATPRATIPAK SHATA4, and BA4DHA. E. हेतु, and आभास semblance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेत्वाभास/ हेत्व्--आभास m. (in logic) a mere appearance of a reason , fallacious semblance of an argument , fallacious middle term , fallacy (said to be of 5 kinds , viz. व्यभिचारor स-व्योभिचार, विरुद्ध, असिद्ध, सत्-प्रतिपक्ष, बाधor बाधित) Nya1yas. Tarkas. Sarvad.

हेत्वाभास/ हेत्व्--आभास m. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=हेत्वाभास&oldid=275057" इत्यस्माद् प्रतिप्राप्तम्