यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेलव पु.
म्लेच्छ की अभिव्यक्ति, ‘तेऽसुरा हेलय हेलय इति कुर्वन्तः पराबभूवुः तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै। म्लेच्छो ह वा एष यदपशब्दः (महाभाष्य पश्पशाह्निक); द्रष्टव्य. अग्रवाल वा.श. इ.हि. क्वा. 27 (1), पृ. 1-17।

"https://sa.wiktionary.org/w/index.php?title=हेलव&oldid=481161" इत्यस्माद् प्रतिप्राप्तम्