यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है, व्य, (हिनोतोति । हि गतौ बाहुलकात् डै ।) सम्बोधनम् । आह्वानम् । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है अव्य।

सम्बोधनार्थकः

समानार्थक:प्याट्,पाट्,अङ्ग,हे,है,भोस्

3।4।7।1।5

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है¦ अव्य॰ हा--कै।

१ सम्बोधने

२ आह्वाने च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है¦ Ind.
1. A vocative particle.
2. An interjection of calling. E. ह्वे to call, डै aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है [hai], ind. A vocative particle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


है ind. ( g. स्वर्-आदि)a vocative particle (used in calling or vociferating) AV. TBr. etc.

"https://sa.wiktionary.org/w/index.php?title=है&oldid=506447" इत्यस्माद् प्रतिप्राप्तम्