यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो, व्य, (ह्वयते अनेनेति । ह्वे + डो । निपा- तनात् साधुः ।) सम्बोधनम् । आह्वानम् । इति मेदिनी ॥ (यथा, किरातार्ज्जुनीये । १५ । २० । “ननु हो मथनाराघो घोरानाथ महोनु न । तयदा तवदा भीमा माभीदावत दायत ॥”) विस्मयः । इत्यमरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो¦ अव्य॰ ह्वे--डो नि॰।

१ सम्बोधने

२ आह्वाने च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो¦ Ind.
1. A vocative particle.
2. An interjection of calling out to, or challenging. E. ह्वेञ् to call, डो aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो [hō], ind.

A vocative particle used in calling to a person or in challenging.

Of surprise.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो ind. (a vocative particle [ g. चा-दि] used in calling to a person or in challenging) ho! hallo! etc. (also expressive of surprise etc. ) TS. etc. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हो पु.
चात्वाल (-संज्ञक गड्ढे) पर प्रस्तोता द्वारा ‘पवमान’ के गायन के समय यजमान द्वारा गायी जाने वाली अभिव्यञ्जना, भा.श्रौ.सू. 13.17.9; तुल. ‘ओ इत्यन्य ऋत्विजः’ अन्य ऋत्विज् ‘ओ’ इस रूप में गायन करते हैं।

"https://sa.wiktionary.org/w/index.php?title=हो&oldid=506449" इत्यस्माद् प्रतिप्राप्तम्