यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होता, [ऋ] पुं, (जुहोतीति । हु + “नप्तृनेष्टृ त्वष्टहोत्रिति ।” उणा ०२ । ९६ । इति तृन् निपातितश्च । यद्वा, हु + तृच् ।) ऋग्वेद- वेत्ता । इत्यमरः । २ । ७ । १७ ॥ होमकर्त्ता । यथा । विशिष्टदेशावच्छिन्नप्रक्षेपोपहितहवि- स्त्यागस्य होमत्वात् प्रक्षेपस्य तदभिधाननिमि- त्तमित्यर्थः । तेन हुधात्वर्थव्यवच्छेदकप्रक्षेपानु- कूलव्यापारवति ऋत्विजि होता इत्यादिव्यप- देशः । इति दायभागटीकायां श्रीकृष्णतर्का- लङ्कारः ॥

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ऋत्विक् for यज्ञ; फलकम्:F1: M. १६७. 7; २४६. १२; Br. III. 5. १०.फलकम्:/F Atri, for Soma's राजसूय; फलकम्:F2: M. २३. २०.फलकम्:/F eight in connection with the ceremonials for constructing ponds. फलकम्:F3: Ib. ५८. ११.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=होता&oldid=441418" इत्यस्माद् प्रतिप्राप्तम्