यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृषदन/ होतृ--षदन (for -सद्) n. the होतृ's seat or place where the होतृsits at a sacrifice (said to be near the उत्तर-वेदि) RV. AV. Br. S3rS.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृषदन न.
(बहु.व.) (होतु. सदनम्) ‘होता के आसन’ (के पत्र), मा.श्रौ.सू. 1.3.5.26; द्रष्टव्य - ऋ.वे. 2.9.1; भा.श्रौ.सू. 3.11.5 (इष्टि)।

"https://sa.wiktionary.org/w/index.php?title=होतृषदन&oldid=506452" इत्यस्माद् प्रतिप्राप्तम्