यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीयम्, क्ली, (होत्राय हितम् होतुरिदं वेति । छः ।) हविर्गेहम् । इति हेमचन्द्रः ॥ होत्रसम्बन्धिनि, त्रि ॥ (यथा, शतपथब्राह्मणे । ९ । ४ । ३ । ७ । “एकविंशतिं होत्रीय उपदधाति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय¦ न॰ होत्राय हितम् होतुरिदं वा छ।

१ हवि-र्गृहे हेमच॰।

२ होतृसम्बन्धिनि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय¦ n. (-यं) A place where oblations are offered. m. (-यः) A priest offering an oblation. E. होत्र an offering, छ aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय mfn. relating or belonging to the होतृor the होत्रकs TS. S3Br. Ka1tyS3r.

होत्रीय n. = हविर्गेहL.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होत्रीय पु.
(होतुरिदम्, होतृ + छ) होता की (अंगीठी), मा.श्रौ.सू. 2.2.4.4; 2.2.5.22; 5.5.16.17।

"https://sa.wiktionary.org/w/index.php?title=होत्रीय&oldid=481175" इत्यस्माद् प्रतिप्राप्तम्