यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौण्डिन m. N. of partic. transpositions of verses( विहार) A1s3vS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हौण्डिन पु.
(द्वि.व.) ‘षोडशी शस्त्र’ में ऋचाओं के विशिष्ट स्थान परिवर्तन का नाम, आप.श्रौ.सू. 8.2.17।

"https://sa.wiktionary.org/w/index.php?title=हौण्डिन&oldid=481178" इत्यस्माद् प्रतिप्राप्तम्