यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः, पुं, (ह्रादते इति ह्राद अव्यक्तशब्दे + अच् । पृषोदरादित्वात् ह्रस्वः) अगाधजलाशयः । इत्यमरः । १ । १० । २५ ॥ तज्जलगुणाः । ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यञ्च । इति राजनिर्घण्टः ॥ किरणः । इत्यमरटीकायां रामाश्रमः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद पुं।

अगाधजलकूपः

समानार्थक:ह्रद

1।10।25।2।3

मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका। जलाशयो जलाधारस्तत्रागाधजलो ह्रदः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद¦ प॰ ह्राद--अच् नि॰।

१ अमाधजलाशये अमरः।

२ किरणे{??}माश्रमः।
“ह्रदवारि वह्निजननं मधुरं कफवातहारिप{??}ञ्च” राजनि॰ तज्जलगुणा उक्ताः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद¦ m. (-दः)
1. A deep lake, a large or deep piece of water.
2. A ray of light. E. ह्राद् to sound, aff. अच्, and the deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः [hradḥ], [ह्राद्-अच् नि˚]

A deep lake, a large and deep pool of water; आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा Rām.2. 47.17; Ki.15.17; ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः N.3.53.

A deep hole or cavity; नाभिह्रदै- परिगृहीतरयाणि निम्नैः Śi.5.29.

A ray of light. -Comp. -ग्रहः a crocodile.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद m. (once n. ; ifc. f( आ). rather to be connected with ह्लाद्, but See. ह्राद्; for 2. ह्रदSee. p.1307) a large or deep piece of water , lake , pool (rarely applied to the sea ; with गाङ्ग, " the water of the Ganges ") RV. etc.

ह्रद m. ( ifc. f( आ). ; for 1. See. p. 1306 , col. 3) sound , noise L.

ह्रद m. a ray of light(See. शत-ह्र्)

ह्रद m. a ram L.

ह्रद m. N. of a son of ह्रादHariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of हिरण्यकशिपु; sons ह्राद and Nisunda. वा. ६७. ७०, ७१.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hrada in the Rigveda[१] and later[२] denotes a ‘lake’ or ‘pond.’

  1. i. 52, 7;
    iii. 36, 8;
    45, 3;
    x. 43, 7;
    71, 7;
    102, 4;
    142, 8, etc.
  2. Av. iv. 15, 4;
    vi. 37, 2;
    Pañcaviṃśa Brāhmaṇa, xxv. 10, 18;
    Śatapatha Brāhmaṇa, iv. 1, 5, 12;
    4, 5, 10;
    xi. 5, 5, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=ह्रद&oldid=506459" इत्यस्माद् प्रतिप्राप्तम्