यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रासः, पुं, (ह्रस रवे + घञ् ।) शब्दः । इति त्रिकाण्डशेषः ॥ क्षयः । यथा, तिथ्यादितत्त्वे । “ह्रासवृद्धो च सततं दिनरात्र्योर्यथाक्रमम् । सन्ध्या मुहूर्त्तमाख्याता ह्रासे वृद्धौ समा स्मृता ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रास¦ पु॰ ह्रस--घञ्।

१ शब्दे त्रि॰

२ अपचये च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रास¦ m. (-सः)
1. Sound, noise.
2. Decline, decrease, deterioration. E. ह्रस् to sound, &c., aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रासः [hrāsḥ], [ह्रस्-घञ्]

Sound, noise.

Decrease, diminution, decline, deterioration, decay; अन्ये कलियुगे नॄणां युगह्रासानुरूपतः Ms.1.85; Y.2.249.

Small number.

Paucity, scarcity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रास m. shortening , diminution , decrease , deterioration , detriment Mn. Ya1jn5. etc.

ह्रास m. paucity , scarcity MBh. Hariv. etc.

ह्रास m. sound , noise L.

ह्रास ह्रासनSee. col. 1.

"https://sa.wiktionary.org/w/index.php?title=ह्रास&oldid=506461" इत्यस्माद् प्रतिप्राप्तम्