यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीवेरम्, क्ली, (ह्रिये लज्जायै वेरमङ्गमस्य । क्षुद्रत्वात् ।) बालकम् । इत्यमरः । २ । ४ । १२२ ॥ वाला इति भाषा । अस्य गुणाः राजवल्लभे । “ह्रीवेरं छर्द्दिहृल्लासतृष्णातीसारनाशनम् ।” अन्यत् हृवेरशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीवेर(ल)¦ न॰ ह्रिये लज्जायै वेरमङ्गमस्य क्षुद्रत्वात् पृषो॰वा रस्य ल (बाला) क्षुपभेदे पृषो॰। ह्रिवेर तत्रार्थे रस्य[Page5441-a+ 14] लः ह्रीयेल तत्रार्थे अमरटीकायामाह स्म भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीवेर¦ n. (-रं) A drug and perfume, Commonly Ba4la
4. E. ह्री shame, and वेर saffron: see the next.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीवेरम् [hrīvēram] लम् [lam], लम् A kind of perfume (Mar. वाळा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रीवेर n. a kind of Andropogon( accord. to some , Pavonia Odorata) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ह्रीवेर&oldid=276990" इत्यस्माद् प्रतिप्राप्तम्