यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०षुत वि.
(षु + क्त) (सोम के डण्ढल, जिनको ग्रावा से) दबाया या निचोड़ा नहीं गया है, ‘जीवग्रहो वा एषा यद् अदाभ्यो अनभिषुतस्य गृह्णाति’, तै.सं. 6.6.9.2; मै.सं. 4.7.7. अनभिषेक्य (राजा के रूप में) अभिषेक के अयोग्य, ला.श्रौ.सू. 9.1.22= द्रा.श्रौ.सू. 25.1.2०

"https://sa.wiktionary.org/w/index.php?title=०षुत&oldid=481199" इत्यस्माद् प्रतिप्राप्तम्