यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विशुद्धता । यथार्थता । कस्यचित् प्रमाणस्य समीचीनतां द्योतयति । विशुद्धता सूक्ष्मताया: भिन्ना । सूक्ष्मता तु समीचीनस्य प्रामाणस्य स्पष्टतां विस्तारं च बोधयति यथा - किञ्चित्प्रमाणस्य गणना कियद् दशमानबिन्दुपरिमितं शुद्धं भवेत् इति । A statement of how correct a measure is. Accuracy is different from precision which expresses degree of accuracy, for example in terms of number of decimal places to which a measurement is computed

"https://sa.wiktionary.org/w/index.php?title=accuracy&oldid=481730" इत्यस्माद् प्रतिप्राप्तम्