यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : सम्मितीय -त्रि । अविरतविवर्तमानेषु भौतिकमूल्येषु विद्युच्छक्तिषु वा आधारितं यद् भवति । यथा - वेगमापकम् सम्मितीयोपकरणं भवति यत: इदं वृत्तकस्योपरि भ्रमन्त्या सूचिकया अविरततत्या जायमानानि वेगपरिवर्तनानि दर्शयति । Based on continuosly varying values or voltages. For example, a speedometer is an analog device that shows changes in speed using a needle indicator that moves coninuosly on a dial.

"https://sa.wiktionary.org/w/index.php?title=analog&oldid=481838" इत्यस्माद् प्रतिप्राप्तम्