यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चित्रचालनम् । सञ्जीवनम् । जीवीकरणम् । प्रदर्शितानां वस्तूनां ईषद्स्थानभेदान् दर्शयतां प्रतिमानानां अभिरक्षणम् तथा चलनस्य आभासनिर्माणार्थं तेषामेव प्रतिमानानां पर्याप्तवेगेन पुनर्प्रदर्शनम् यथा द्रष्टा अक्षुब्धं चलनम् अनुभवेत् । Creating the illusion of movement by saving a series of images that show slight changes in position of the displayed objects, and then replaying these images fast enough such that the eye perceives smooth movement.

"https://sa.wiktionary.org/w/index.php?title=animation&oldid=481850" इत्यस्माद् प्रतिप्राप्तम्