यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पृष्ठदेशी -पु । पृष्ठवर्ती -पु । परान्त्यम् । परोक्षाङ्गम् । विधे: तन्त्रांशस्य वा अयं भाग: उपयोक्तु: परोक्षे कार्यं निर्वर्तयति । तद्विपर्यये, पुरोऽन्त्यं तु उपयाक्त्रा सह प्रत्यक्षं परिसंवादं करोति । The portion of a program or a software-system that does its work in a way that is not apparent to the user. The front-end, in contrast, is the portion that directly interacts with the user.

"https://sa.wiktionary.org/w/index.php?title=backend&oldid=481999" इत्यस्माद् प्रतिप्राप्तम्