यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : प्रतिलिखित -त्रि । सञ्चिकाया:, सञ्चिकासंविधाया:, अन्यविभवस्य वा, पृथक् सङ्ग्रहोपकरणे रक्षिता अतिरिक्तप्रतिकृति: । मूलस्य प्रणाशे, अस्या: प्रतिकृते: उपयोग: क्रियते । A spare copy of a file, file system, or other resource for use in the event of failure or loss of the original.

"https://sa.wiktionary.org/w/index.php?title=backup&oldid=482004" इत्यस्माद् प्रतिप्राप्तम्