आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • शलाका
  • न्यायालयः
  • मध्यशाला

व्याकरणांशः सम्पाद्यताम्

  • स्त्रीलिङ्गम् [Feminine]
  • पुंल्लिङ्गम् [Masculine]
  • स्त्रीलिङ्गम् Feminine]

उदाहरणवाक्यम् सम्पाद्यताम्

  • कारागृहस्य शलाकाः कठिना:भवॆयुः।
  • न्यायालयॆ सर्वत्र न्यायवादिनः गणः एव दृश्यतॆ ।
  • नगरॆ सर्वत्र मधुशालानाम् आधिक्यं दृश्यतॆ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bar&oldid=482031" इत्यस्माद् प्रतिप्राप्तम्