आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • मणिः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine], स्त्रीलिङ्गम् [ Feminine]

उदाहरणवाक्यम्= सम्पाद्यताम्

  • मणिहारः तरुण्याः कण्ठस्य शॊभां वर्धयतॆ ।
  • A bead-necklace enhances the beauty of a woman's neck.
  • अद्य मणिमालॊर्मिका तॆ करॆ जपवटायतॆ!!!
  • what was once a beaded finger ring, now it is a rosary on her hand!!!!

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=bead&oldid=482058" इत्यस्माद् प्रतिप्राप्तम्