आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • चञ्चुः

व्याकरणांशः सम्पाद्यताम्

स्त्रीलिङ्गम् [feminine], पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • पक्षिणः चञ्चुना नीडां रचयन्ति ।
  • Birds make nests by using their beak.
  • चटका तस्याः चञ्च्वा शावकाय आहारं ददाति ।
  • A hen-sparrow feeds the baby-sparrow with her beak.

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=beak&oldid=482059" इत्यस्माद् प्रतिप्राप्तम्