blind
आङ्ग्लपदम्सम्पाद्यताम्
(file)
संस्कृतानुवादःसम्पाद्यताम्
- अन्धः
व्याकरणांशःसम्पाद्यताम्
विशेषणम् [Adjective ]
उदाहरणवाक्यम्सम्पाद्यताम्
- सः अन्धः भूत्वा अपि स्वपरिश्रमॆण उत्तमपदवीं प्राप्तवान् ।
अन्यभाषासुसम्पाद्यताम्
- हिन्दी – बन्द, असफल, अंधा, बुद्धिहीन, अज्ञान, नेत्रहीन
- कन्नड –ಕುರುಡ, ದೃಷ್ಟಿಹೀನ, ಬುದ್ಧಿಗೇಡಿ, ಮೂಢ, ಅವಿವೇಕಿ, ವಿವೇಚನೆಯಿಲ್ಲದ
- तमिळ् –குருடர், பார்வயற்றவர், பார்வை உணர்வின்மை, அறிவற்ற
- तेलुगु – అంధ, కామాంధుడు, గుడ్డిచేసుట
- मलयालम् – അന്ധമായ, സഫലമല്ലാത്ത, അടഞ്ഞ, കുരുടായ, കാഴ്ചയില്ലാത്ത, വിവേകശൂന്യമായ
- आङ्ग्ल –
आधारःसम्पाद्यताम्
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8