आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • उभय

व्याकरणांशः सम्पाद्यताम्

विशेषणम् [Adjective ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • नात्यन्त गुणवत् किंचित् न चाप्यत्यन्तनिर्गुणम् उभयं सर्वकार्येषु दॄश्यतॆ ।
  • सैनिकाः मार्गम् उभयत: अगच्छन्।
  • चॊरम् उभयतः आरक्षका: सन्ति ।
  • सॆनयॊरुभयॊर्मध्यॆ रथं स्थापय मॆ अच्युत ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=both&oldid=482169" इत्यस्माद् प्रतिप्राप्तम्