आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • प्रसारणम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • दूरदर्शननिर्वाहकै: संस्कृतभारत्याः सम्स्कृतदिनकर्यक्रमस्य प्रसारणं लॊकॆ सर्वत्र कृतम् ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रसारणम् । कस्यचित् सन्देशस्य अनिर्दिष्टस्वीकर्तृभ्य: सञ्चारणम् । A transmission to multiple, unspecified recipients.

"https://sa.wiktionary.org/w/index.php?title=broadcast&oldid=482209" इत्यस्माद् प्रतिप्राप्तम्