आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • गॊलिका

व्याकरणांशः सम्पाद्यताम्

स्त्रीलिङ्गम् [Feminine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • युद्धॆ अस्य सैनिकस्य दॆहॆ प्रविष्टा गॊलिका तस्य प्राणान् अपाहरत् ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गोलिका । लेखे कानिचन वाक्यानि अन्येभ्य: पृथग्दर्शयितुं तत्तद्वाक्यस्य आदौ उपयुज्यामानं बिन्दु: अथवा अन्यत् चिह्नम् । In typography, a dot or some other symbol that is used to set of items in a bulleted list

"https://sa.wiktionary.org/w/index.php?title=bullet&oldid=482230" इत्यस्माद् प्रतिप्राप्तम्