यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चलच्चित्रकम् । चलच्चित्रग्राही -पु । इदं सम्मितीयोपकरणम् अथवा अङ्कीयोपकरणं, श्रव्यं, दृश्यं च युगपद् गृहीतुं शक्नोति । An analog or digital device that can record audio and video simultaneously

"https://sa.wiktionary.org/w/index.php?title=camcorder&oldid=482267" इत्यस्माद् प्रतिप्राप्तम्