यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुकृति: । प्रतिकृति: -स्त्री । कस्यचित् वस्तुन: यथार्थप्रतिकृति: । प्रायेण प्रतिकृते: मूल्यं मूलवस्तुन: अपेक्षया न्यूनं भवति । मूलवस्तुन: विवरणमवलम्ब्य, प्रतीपाभियन्त्रणतन्त्रेण वा एषा प्रतिकृति: निर्मीयते या कदाचित् अन्याय्या अपि भवेत् । An exact copy of a product, made legally or illegally, from documentation or by reverse engineering , and usually cheaper.

"https://sa.wiktionary.org/w/index.php?title=clone&oldid=482408" इत्यस्माद् प्रतिप्राप्तम्