यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : समूहनम् । प्रखरसङ्गणनापेक्षिसमस्यानां परिहारार्थम् द्रुतगतिकजालकृतौ अनेकाल्पमूल्यसङ्गणकानां योजनम् तथा एतेषु सङ्गणकेषु कार्यसंविभाजनार्थं विशेषतन्त्रांशस्य कल्पनम् इति तन्त्रद्वयाधारितरचना समूहनम् इत्युच्यते । A method of solving computationally intensive problems by linking two or more inexpensive computers in a high-speed network and devising software that solves a problem by dividing the processing tasks among the networked computers

"https://sa.wiktionary.org/w/index.php?title=clustering&oldid=482415" इत्यस्माद् प्रतिप्राप्तम्