यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्कीर्णता । विषमता । व्यामिश्रितता । गहनता । गणितीयप्रश्नानां कठिनता अनेन द्योत्यते । कठिनताया: तिस्र: विधा: भवन्ति - कालविषमता, सङ्गणनविषमता, अवकाशविषमता चेति । तासु प्रथमा कालेन परिमिता, द्वितीया, पादानां सङ्ख्यया अथवा गणितक्रियाणां सङ्ख्यया परिमिता, तृतीया अपेक्षितस्मृत्यवकाशेन परिमिता भवति । The level of difficulty in solving mathematically posed problems as measured by the time, number of steps or arithmetic operations, or memory space required (called time complexity, computational complexity, and space complexity, respectively).

"https://sa.wiktionary.org/w/index.php?title=complexity&oldid=482471" इत्यस्माद् प्रतिप्राप्तम्