यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : घटक: । अवयव: । (१) कस्यचित् विधे: तन्त्रांशस्य वा एक: अंश: । (२) घटकस्थापत्यानुगुणं निर्मितं एकं वस्तु । A part or module of a program or package. (2) An object adhering to a component architecture .

"https://sa.wiktionary.org/w/index.php?title=component&oldid=482474" इत्यस्माद् प्रतिप्राप्तम्