यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्गणकम् । तादृशयन्त्रं यत् विधियोजनेन सङ्केतानां सम्परिवर्तनं कर्तुं शक्नोति । सङ्गणकानि विषमकार्याणि तथा अभीक्ष्णतावत्कार्याणि सत्वरम्, यथार्थतया, विश्वसनीयतया च निर्वर्तयितुं शक्नुवन्ति । सङ्गणकानि विशालपरिमाणदत्तांशम् अपि त्वरितं सङ्ग्रहितुं, आहर्तुं च शक्नुवन्ति । A machine that can be programmed to manipulate symbols. Computers can perform complex and repetitive procedures quickly, precisely and reliably and can quickly store and retrieve large amounts of data.

"https://sa.wiktionary.org/w/index.php?title=computer&oldid=482480" इत्यस्माद् प्रतिप्राप्तम्