यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : समकालता । सङ्गामिता । यौगपद्यम् । सङ्गमनम् । कारकसंविधायाम् उपयुज्यमान: अयमेक: उपाय: येन एकमेव संसाधकम् अनेकस्वतन्त्रकार्याणि युगपत् निर्वर्तयितुं शक्नोति । A technique used in an operating system for sharing a single processor between several independent jobs. concurrent -n समकालिक । युगपद् । सङ्गामी ।

"https://sa.wiktionary.org/w/index.php?title=concurrency&oldid=482483" इत्यस्माद् प्रतिप्राप्तम्