यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विन्यास: । सङ्गणकस्य अथवा तन्त्रांशस्य स्थापनप्रक्रियायाम् उपयोक्तृद्वारा स्वानुकूलार्थम् चिता: विकल्पा: । The choices made in setting up a computer system or an application program so that it effectively meets the user’s needs

"https://sa.wiktionary.org/w/index.php?title=configuration&oldid=482489" इत्यस्माद् प्रतिप्राप्तम्