यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सर्वाधिकार: । पूर्णाधिकार: । पूर्णस्वाम्यम् । प्रतिकृत्यधिकार: । कस्यचित् वस्तुन: स्वामिन: तद्वस्तु प्रति अनन्यसाधारण: अधिकार: । अस्मादधिकारात् स स्वामी तद्वस्तुन: यथेष्टं प्रतिकृती: विधातुं, तदाधारीकृत्य अन्यवस्तूनां निर्माणम् कर्तुं, समाजे तद्वस्तु प्रदर्शयितुम् उपस्थापयितुं च शक्नोति (यद्यपि अन्त्यद्वयो: सम्बन्ध: प्रायेण नाटकानि, चलचित्राणि, नृत्यानि इत्यादिषु एव भवति तथापि तन्त्रांशे अपि सम्बन्ध: स्यात् ) । The exclusive rights of the owner of the copyright on a work to make and distribute copies, prepare derivative works, and perform and display the work in public (these last two mainly apply to plays, films, dances and the like, but could also apply to software).

"https://sa.wiktionary.org/w/index.php?title=copyright&oldid=482542" इत्यस्माद् प्रतिप्राप्तम्