आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। धारा
  • २। सामयिकः

व्याकरणांशः सम्पाद्यताम्

१। स्त्रीलिङ्गम् २। विशॆषणम्

उदाहरणवाक्यम् सम्पाद्यताम्

१। हरिद्वारक्षेत्रॆ गङ्गानद्याः धारा बहु अधिका अस्ति । २। अखिलभारतदॆशॆ सामयिका चर्चा २०१४ वर्षॆ ऊ पि ए पक्षः निर्वाचनस्य विजयम् प्राप्तुम् शक्नॊति वा इति । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=current&oldid=482626" इत्यस्माद् प्रतिप्राप्तम्