आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • ग्राह्कः

व्याकरणांशः सम्पाद्यताम्

पुंलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

ग्राहकः राज्ञः समानम् भवति इति विपणीक्रियविशेषज्ञैः उच्यन्ते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=customer&oldid=482635" इत्यस्माद् प्रतिप्राप्तम्