आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • एडमूकः

व्याकरणांशः सम्पाद्यताम्

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • यद्यपि सः एडमूकः, तथापि कठिनप्रयत्नॆन, मनॊबलॆन च एडमूकानां कृतॆ विद्यालयं चालयति ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=deaf_and_dumb&oldid=482666" इत्यस्माद् प्रतिप्राप्तम्