यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिकल्पना । कस्यचित् नववस्तुन: उत्पादनात् पूर्वं तस्य स्वरूपं कार्यं च दर्शयितुं निर्मितं लेख:, चित्रं वा । A plan or drawing produced to show the appearance and workings of something before it is made. designer -n (परि)कल्पयिता ।

"https://sa.wiktionary.org/w/index.php?title=design&oldid=482721" इत्यस्माद् प्रतिप्राप्तम्