यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : गन्तव्य -त्रि । कस्यचित् दत्तांशस्य प्रतिलेखनसमये यस्मिन् स्थाने प्रतिलेख: स्थाप्यते तत्स्थाननिर्देश: । तत् स्थानं कश्चन अभिलेख:, लेख:, काचित् सञ्चिका, किञ्चित् सङ्ग्रहणोपकरणं वा भवेत् । The record, file, document or disk to which information is copied or moved, as opposed to the source

"https://sa.wiktionary.org/w/index.php?title=destination&oldid=482723" इत्यस्माद् प्रतिप्राप्तम्