आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • क्षेत्रम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम् सम्पाद्यताम्

  • गत वर्षे अस्माकं क्षेत्रे अतिवृष्टि: अभवत् ।

अन्यभाषासु सम्पाद्यताम्

आधारः सम्पाद्यताम्

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रदेश: । क्षेत्रम् । तादृशसङ्गणकानां समूह: येषां नाम्नां अन्ते विद्यमान: प्रदेशाभिधानम् समानं भवति । A group of computers whose hostnames share a common suffix, the "domain name".

"https://sa.wiktionary.org/w/index.php?title=domain&oldid=482811" इत्यस्माद् प्रतिप्राप्तम्