यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निपात: । सङ्गणकस्य वर्तमानावस्थाम् अधिकृत्य अथवा तस्मिन् जातस्य दोषमधिकृत्य मुद्रित: भूयांश: असमाकलितसूच्यांश: यं विधिकार: परिशीलयति । An undigested and voluminous mass of information about a problem or the state of a system, that is usually printed so that a programmer can verify the contents of the memory at a given stage.

"https://sa.wiktionary.org/w/index.php?title=dump&oldid=482830" इत्यस्माद् प्रतिप्राप्तम्