आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। सम्पादकः
  • २। सम्पादिका

व्याकरणांशः सम्पाद्यताम्

१। पुल्लिङ्गम् २। स्त्रीलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

स्वदॆशमित्रन् इति नाम तमिल भाषायां पत्रिकायां प्रसिद्ध कविः सुब्रमण्यभारतिः सम्पादकः असीत् अन्यभाषासु

  • आङ्ग्ल्म्-

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सम्पादकम् । संशोधकम् । सङ्ग्रन्थकम् । See text editor

"https://sa.wiktionary.org/w/index.php?title=editor&oldid=482857" इत्यस्माद् प्रतिप्राप्तम्