आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • वक्तृत्वम्

व्याकरणांशः सम्पाद्यताम्

नपुंसकलिङगम्

उदाहरणवाक्यम् सम्पाद्यताम्

श्री राजगॊपालाचारि जवहर्लाल्नॆह्रु सर् सि पि रामस्वामि इयॆर् इत्यॆताषां महॊदयाणां नायकाणां वक्त्तृत्वं विस्वप्रसिदं आसित्।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=elocution&oldid=482886" इत्यस्माद् प्रतिप्राप्तम्