आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • १। आलिङ्गति
  • २। आलिङ्गनम्

व्याकरणांशः सम्पाद्यताम्

१। क्रियपदम् २। नपुंसकलिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

१। श्रीकृष्णः द्वारकाधीशः दरिद्रं प्रियमित्रं च कुचॆलं पश्यन् तद्क्षणैव तं आलिङ्गितवान् ।

२। गौतमबुद्धस्य प्रभावॆण बहुहिन्दुजनाः धर्मपरिवर्तनं कृत्वा बुद्धमतम् आलिङ्गितवन्तः।

३। मौसुलाः स्वयं मध्यॆ मिलनॆचॆत्, नमतं न किन्तु परस्परम् आलिङ्गनं कुर्वन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=embrace&oldid=482891" इत्यस्माद् प्रतिप्राप्तम्