यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुकरणम् । एकस्मिन् उपकरणे अन्योपकरणस्य नैयोगिकसामर्थ्यस्य सम्पादनम् । अथवा तादृशोपकरणं यद् कार्ये अन्यदुपकरणम् अनुकरोति । The duplication within a device of another device’s functional capability, or a device designed to work exactly like another

"https://sa.wiktionary.org/w/index.php?title=emulation&oldid=482903" इत्यस्माद् प्रतिप्राप्तम्